11.
Sabhiyakaccānasuttavaṇṇanā
420. Ekādasame etamettakena ettakamevāti āvuso yassāpi etaṃ ettakena kālena ‘‘hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī’’ti byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkanteti atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā kathāti.
Abyākatasaṃyuttavaṇṇanā niṭṭhitā.
Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Saḷāyatanavaggavaṇṇanā niṭṭhitā.